**शिव पञ्चाक्षर - TopicsExpress



          

**शिव पञ्चाक्षर स्तोत्रम्** नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय । नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥१॥ Naagendra-Haaraaya Tri-Locanaaya Bhasma-Angga-Raagaaya Mahe[a-Ii]shvaraaya | Nityaaya Shuddhaaya Dig-Ambaraaya Tasmai Nakaaraaya Namah Shivaaya ||1|| मन्दाकिनीसलिलचन्दनचर्चिताय नन्दीश्वरप्रमथनाथमहेश्वराय । मन्दारपुष्पबहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥२॥ Mandaakinii-Salila-Candana-Carcitaaya Nandi-Iishvara-Pramatha-Naatha-Mahe[a-Ii]shvaraaya | Mandaara-Pusspa-Bahu-Pusspa-Su-Puujitaaya Tasmai Makaaraaya Namah Shivaaya ||2|| शिवाय गौरीवदनाब्जबालसूर्याय दक्षाध्वरनाशकाय । श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय ॥३॥ Shivaaya Gaurii-Vadana-Abja-Baala-Suuryaaya Dakssa-Adhvara-Naashakaaya | Shrii-Niilakanntthaaya Vrssa-Dhvajaaya Tasmai Shikaaraaya Namah Shivaaya ||3|| वशिष्ठकुम्भोद्भवगौतमार्यमूनीन्द्रदेवार्चितशेखराय । चन्द्रार्कवैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥४॥ Vashissttha-Kumbhodbhava-Gautama-Aarya-Muuni-Indra-Deva-Aarcita-Shekharaaya | Candra-Aarka-Vaishvaanara-Locanaaya Tasmai Vakaaraaya Namah Shivaaya ||4|| यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय । दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ॥५॥ Yajnya-Svaruupaaya Jattaa-Dharaaya Pinaaka-Hastaaya Sanaatanaaya | Divyaaya Devaaya Dig-Ambaraaya Tasmai Yakaaraaya Namah Shivaaya ||5|| पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ । शिवलोकमावाप्नोति शिवेन सह मोदते ॥६॥ Pan.caakssaram-Idam Punnyam Yah Patthe-Shiva-Samnidhau | Shivalokam-Aavaapnoti Shivena Saha Modate ||6|| Meaning: 6.1: Whoever Recites this Panchakshara (hymn in praise of the five syllables of Na-Ma-Shi-Va-Ya) near Shiva (Lingam), 6.2: Will Attain the Abode of Shiva and enjoy His Bliss.
Posted on: Mon, 19 Aug 2013 07:11:09 +0000

Trending Topics



Recently Viewed Topics




© 2015