Durga Kavach Durga Kawach Durga Kawach Durga Kavach is a - TopicsExpress



          

Durga Kavach Durga Kawach Durga Kawach Durga Kavach is a collection of special shlokas from the Markandey Purana and is part of the Durga Saptashti. Chanting Durga Kavach during the Navratras is considered auspicious by the devotees of Duga Ma. Durga Kavach Atha DevyaaH Kavacham.h AUM Asya Shrii Chandii Kavachasya Brahmaa R^ishhiH AnushhTup.h ChhandaH Chaamundaa Devataa Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h Shri Jagadamba aPriityarthe Saptashatii PaathaaN^ Gatvena Jape Viniyogah AUM Namash Chandikaayai Maarkandeya Uvaacha AUM Yadh_goohyaM Paramam Loke Sarva Rakshaakaram NR^iNaam.h Yaanna Kasya_chidaa_khyaatam Tanme Bruuhi Pitaamaha || 1 || Brahmo Vaach Asti Goohya_tamam Vipra Sarva bhuuto pakaa_rakam.h Devya_astu kavacham punyam takshinash_va Mahaamune || 2 || Prathamam Shailaputrii cha DvitiiyaM Brahmachaarinii Tritiiyam Chandra ghanteti Kushmaan_deti Chatur_thakam.h || 3 || Panchamam S_kandamaateti Shha_shhtham Kaatyaa_yaniiti cha Saptamam Kaala_raatrii_ti Mahaa_gaurii_ticha_ashhtamam.h || 4 || Navamam Siddhi_daatrii cha Nava_durgaah Prakiir_titaah Uktaan_yetaani naamaani brahma_naiva mahaat_manaa || 5 || Agninaa Dahya_maanastu Shatrumadhye Gato Ra_Ne Vishha_me Durgame chaiva bhayaarh Sharanam Gataah || 6 || Na Teshhaa.n Jaayate Kinchi_da_shubham_rana_sam_kaTe Naapadam Tasya Pashyaami Shoka_duhkha_bhayam na hi || 7 || Yaistu Bhaktyaa Smritaa Nuunam Teshhaa.n vR^iddhiH Prajaayate Ye Tvaan Smaranti Deveshi Rakshase Taanna Sam_shayah || 8 || Preta_samsthaa tu Chaamundaa Vaaraahii Mahishhaasanaa Aindrii Gaja_samaa_ruuDhaa Vaishhnavii Garuda_asanaa || 9 || Maaheshvarii vR^ishhaaruuDhaa Kaumaarii Shikhi_vaahanaa LakshmiiH Padmaasanaa Devii Padmahastaa Hari Priyaa || 10 || Shvetaruupa_dharaa Devii Iishvarii vR^ishha_vaahanaa Braahmii hamsa_samaaruuDhaa Sarvaa_bharana_bhuush_hitaa || 11 || Ityetaa Maatarah Sarvaah Sarvayoga Saman_vitaah Naanaa_bharana_shobhaaghyaa naanaa_ratno pasho_bhitaah || 12 || dR^itiyante RathamaaruuDhaa Devyah Krodha_samaa_kulaah ShaN^khaM Chakram Gadaa.n Shakti.n Halam cha Musalaayudham.h || 13 || Khetakam Tomaram Chaiva Parashu.n Paashameva cha Kuntaayudham TrishuulaM cha Shaaraam_aayudha_muttamam.h || 14 || Daityaanaa.n Dehanaashaaya Bhaktaa_naama_bhayaaya cha Dhaarayantya_ayudhaa_niitthaM Devaanaa.n cha Hitaaya vai || 15 || Namaste.astu Mahaaraudre Mahaa_ghora_paraakrame Mahaabale Mahotsaahe Mahaa_bhayavinaashini || 16 || Traahi maa.n Devi Dushhprekshye Shatruunaa.n bhayavar_dhini Praachyaa.n Rakshatu Maa_maindrii Aagney_yaam_agni_devataa || 17 || Dakshine.avatu Vaaraahii nai_rityaa.n khadga_dhaarinii Pratiichyaa.n Vaarunii Rakshed.h Vaayavyaa.n mRiga_vaahinii || 18 || Udiichyaa.n Paatu Kaumaarii Aishaanyaa.n Shuuladhaarinii Uurdhva.n Brahmaani me Rakshe_dadhastaad.h Vaishhnavii Tathaa || 19 || Evam Dasha Disho Rakshech_chaamundaa Shava_vaahanaa yaa me Chaagratah Paatu Vijayaa Paatu pR^ishhThatah || 20 || Ajitaa Vaama Paarshve tu Dakshine Chaaparaajitaa Shikhaamu_dyotinii Rakshedumaa Muurdhini Vyavasthitaa || 21 || Maalaadharii LalaaTe cha Bhruvau Rakshed.h Yashasvinii Trinetraa cha Bhruvor_madhye Yama_ghantaa cha Naasike || 22 || ShaN^khinii chak_shu_shhor_madhye Shrotrayorrdvaa_vaasinii Kapolau Kaalikaa Rakshet_karnamuule tu ShaaN^karii || 23 || Naasikaayaa.n Sugandhaa cha Uttaroshh_the cha Charchikaa Adhare Chaam_R^itakalaa Jihvaa_yaa.n cha Sarasvatii || 24 || Dantaan.h Rakshatu Kaumarii kanthadeshe tu chandikaa Ghantikaa.n Chitra_ghantaa cha Mahaa_maayaa cha Taaluke || 25 || Kaamaakshii Chibukam Rakshed.h Vaacham me SarvamaN^galaa Griivaayaa.n Bhadrakaalii cha pR^ishhTha_vamshe Dhanur_dharii || 28 || Niilagriivaa BahihkanThe Nalikaa.n Nalakuubarii S_kandhayoh KhaN^ginii Rakshed.h Baahuu me Vajradhaarinii || 27 || Hastayordan_dinii Rakshed_ambikaa ChaaN^guliishhu cha NakhaaJN_chhuuleshvarii Rakshet_kukshau_rakshet_kuleshvarii || 28 || S_tanau_rakshen_mahaadevii Manahshoka_vinaashinii HR^idaye Lalitaa Devii Udare Shuula_dhaariNii || 29 || Naabhau cha Kaaminii Rakshed.h GuhyaM Guhyeshvarii tathaa Puutanaa Kaamikaa me DhraM Gude Mahishha_vaahinii || 30 || KaTiyaa.n Bhagavatii Rakshej_jaanunii Vindhya_vaasinii JaN^ghe Mahaabalaa Rakshet_sarvakaama_pradaayinii || 31 || Gulpha_yornaarasi.nhii cha Paada_pR^ishhThe tu Taijasii PaadaaN^guliishhu Shrii Rakshet_paadaadha_stala_vaasinii || 32 || Nakhaan.h Damshh_Traakaraalii cha keshaa.nsh{}chaivo{dhva}.rkeshinii Roma_kuupeshhu Kauberii TvachaM Vaagiishvarii tathaa || 33 || Raktama_jjaava_saamaan_saan_yasthi_medaa.nsi Paarvatii Antraani Kaala_raatrishcha Pittam cha Mukutesh_varii || 34 || Padmaavatii Padmakoshe Kaphe Chuu_DaamaNis_tathaa Jvaalaamukhii Nakha_jvaalaa_mabhedyaa Sarva_sandhi_shhu || 35 || Shukram Brahmaani me Rakshech_chhaayaa.n Chhatresh_varii tathaa Aham_kaaram Mano Buddhi.n Rakshen_me Dharma_dhaarinii || 36 || PraaNaapaanau Tathaa Vyaanam_udaanam cha Samaa_na_kam.h Vajra_hastaa cha me Rakshet.h_praanam Kalyaana_shobhanaa || 37 || Rase Ruupe cha Gandhe cha Shabde Sparshe cha Yoginii Sattvam Rajasta_mashchaiva Rakshen_naaraayaNii sadaa || 38 || Aayuu Rakshatu Vaaraahii Dharmam Rakshatu Vaishhnavii Yashah Kiirti.n cha Lakshmii.n cha Dhanam Vidyaa.n cha Chakrinii || 39 || Gotra_mindraani me Rakshet_pashuunme Raksha Chandike Putraan.h Rakshen_mahaa_lakshmiir_bhaaryaa.n Rakshatu Bhairavii || 40 || Panthaanam Supathaa rakshen_maargam Kshemakarii tathaa Raajadvaare Mahaa_lakshmiir_vijayaa Sarvatah Sthitaa || 41 || Rakshaa_hiinam tu Yatsthaa_nam Varjitam Kavachena tu Tatsarvam Raksha me Devi Jayantii Paapa_naashinii || 42 || Pada_mekam na Gach_chhettu Yadiichchhech_chhu_bhamaat_manah Kavache_naa vR^ito NityaM Yatra Yatraiva Gachchhati || 43 || Tatra Tatra_artha_laabhashcha Vijayah Saarva_kaamikah Yam Yam Chinta_yate Kaamam Tam Tam Praapnoti nish_chitam.h . Paramaish_varya_matulam Praapsyate Bhuutale Pumaan.h || 44 || Nirbhayo Jaayate martyah samgraa_meshhva_paraajitaH Trailokye tu Bhavet_puujyah Kavache_naav_R^itah Pumaan.h || 45 || Idam tu Devyaah Kavacham Devaa_naamapi Durlabham.h Yah PaThet.h_prayato Nityam Trisandhyam Shraddhayaan_vitah || 46 || Daivii Kalaa Bhavet_tasya Trailokyeshhva_paraajitah Jiived.h Varshhashatam saagrama_pamR^ityuvi_varjitah || 47 || Nashyanti Vyaadhayah Sarve Luutaa_vispho_Takaadayah S_thaavaram JaN^gamam Chaiva KR^itrimam Chaapi Yadvishham.h || 48 || Abhi_chaaraani Sarvaani Mantra_yantraani Bhuutale Bhuu_charaah Khe_charaash_chaiva_jalajaash_chopa_deshikaah || 49 || Sahajaa Kulajaa Maalaa Daakinii Shaakinii Tathaa Antariksha_charaa Ghoraa Daakin_yashcha MahaabalaaH || 50 || Graha_bhuuta_pishaachaa_shcha Yaksha_gandharva_raakshasaah Brahma_raakshasa_vetaalaah Kushhmaandaa Bhairavaadayah || 51 || Nashyanti Darshanaattasya Kavache HR^idi Samsthite Maano_nnatir_bhaved.h Raag_yastejov_R^iddhikaram Param.h || 52 || Yashasaa vard_dharte so.api Kiirti Mandita_bhuutale Japet_sapta_shatii.n Chandii.n kR^itvaa tu Kavacham Puraa || 53 || Yaavad_bhuu_mandalam Dhatte Sashaila_vanakaana_nam.h Taavattishh_Thati medinyaa.n Santatih Putra Pautrikii || 54 || Dehaante Paramam S_thaanam Yatsu_rai_rapi Durlabham.h Praapnoti Purushho Nityam Mahaamaayaa PrasaadataH || 55 || Labhate Paramam Ruupam Shivena Saha Modate .. AUM || 56 ||
Posted on: Sun, 01 Sep 2013 04:51:41 +0000

Trending Topics



Recently Viewed Topics




© 2015